B 378-7 Vināyakaśānti
Manuscript culture infobox
Filmed in: B 378/7
Title: Vināyakaśānti
Dimensions: 24 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1879
Acc No.: NAK 5/6254
Remarks: + B 378/6=
Reel No. B 378-7
Inventory No. 87121
Title Vināyakaśānti
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.0 cm
Binding Hole(s)
Folios 5
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vināyakaśāṃ . in lower right-hand margin.
Scribe Murārī Bhaṭta
Date of Copying saṃ (VS)1879
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6254
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha vināyakaśāṃtiprayogaḥ || ||
sumuka(!)ścetyādi deśakālu saṃkīrtya amuka nirvighnatāsiddhyarthaṃ vināyakaśāṃtiṃ kariṣye ||
tadaṃgaṃ gaṇapatipūjananāṃdīśrādhāni kṛtvā ʼcāryaṃ ṛtvijām api catvāri vṛṇuyāt || ācāryeṇa bhūmisaṃprokṣanāṃtaṃ kṛṭvā pratimādvayasya
agnyttāraṇaṃ ca kṛtvā madhyadeśe suliptasthaṇḍile pañcavarṇaiḥ piṣṭaiḥ svastikaṃ kṛtvā tasmin prācīnagrīvam uttaralomānaḍuhaṃ
loma anaḍuhacarmam āstīrya tatra śqrīparṇapīṭhaṃ nidhāya tat śvetavastreṇācchādya pūrvādikrameṇa caturṣu dikṣu svastikāni kṛṭvā
teṣu prāgāditaḥ mahīdyair ityādinā catura kumbhān saṃsthāpya teṣu || || (fol. 1v1–8)
End
tataḥ ācāryaṃ saṃpūjya hemadakṣiṇāṃ ca gāṃ dattvā ṛtvogbhyo pi dakṣiṇāṃ dattvā sthāpitadevatānāṃ uttarapūjāṃ kṛtvā visṛjyācāryāya dattvā
agniṃ saṃpūjya daśabrāhmaṇān bhojayet || bhūyasīm dattvā yasya smṛtyeti karmeśvarārpaṇaṃ kṛtvā || iti || || || (fol. 5r4–7)
Colophon
iti vināyakaśāṃtiprayogaḥ || ||
…
tad uktaṃ mitākṣarāyāṃ || vināyakaśāṃtiprakaraṇaṃ draṣṭavyaṃ | kuṃkumāgarukasturīcaṃdanaṃ tathā jātīphalamiti proktāḥ sarvagaṃdhāḥ sadā
budhaiḥ || || ❁ || iti vināyakaśāṃtipustakam idaṃ gahvaropanāmakamurāribhaṭtena likhitaṃ || ❁ || saṃ 1879 phālguṇakṛṣṇa 14 bhānau
samāptaṃ || mahāśivarātridine || svarthaṃ parārthaṃ ca || || (fol. 5r7–5v5)
Microfilm Details
Reel No. B 378/7
Date of Filming 12-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 03-08-2011
Bibliography