B 378-7 Vināyakaśānti

Manuscript culture infobox

Filmed in: B 378/7
Title: Vināyakaśānti
Dimensions: 24 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1879
Acc No.: NAK 5/6254
Remarks: + B 378/6=

Reel No. B 378-7

Inventory No. 87121

Title Vināyakaśānti

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vināyakaśāṃ . in lower right-hand margin.

Scribe Murārī Bhaṭta

Date of Copying saṃ (VS)1879

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6254

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


atha vināyakaśāṃtiprayogaḥ || ||


sumuka(!)ścetyādi deśakālu saṃkīrtya amuka nirvighnatāsiddhyarthaṃ vināyakaśāṃtiṃ kariṣye ||

tadaṃgaṃ gaṇapatipūjananāṃdīśrādhāni kṛtvā ʼcāryaṃ ṛtvijām api catvāri vṛṇuyāt || ācāryeṇa bhūmisaṃprokṣanāṃtaṃ kṛṭvā pratimādvayasya

agnyttāraṇaṃ ca kṛtvā madhyadeśe suliptasthaṇḍile pañcavarṇaiḥ piṣṭaiḥ svastikaṃ kṛtvā tasmin prācīnagrīvam uttaralomānaḍuhaṃ

loma anaḍuhacarmam āstīrya tatra śqrīparṇapīṭhaṃ nidhāya tat śvetavastreṇācchādya pūrvādikrameṇa caturṣu dikṣu svastikāni kṛṭvā

teṣu prāgāditaḥ mahīdyair ityādinā catura kumbhān saṃsthāpya teṣu || || (fol. 1v1–8)


End

tataḥ ācāryaṃ saṃpūjya hemadakṣiṇāṃ ca gāṃ dattvā ṛtvogbhyo pi dakṣiṇāṃ dattvā sthāpitadevatānāṃ uttarapūjāṃ kṛtvā visṛjyācāryāya dattvā

agniṃ saṃpūjya daśabrāhmaṇān bhojayet || bhūyasīm dattvā yasya smṛtyeti karmeśvarārpaṇaṃ kṛtvā || iti || || || (fol. 5r4–7)


Colophon

iti vināyakaśāṃtiprayogaḥ || ||

tad uktaṃ mitākṣarāyāṃ || vināyakaśāṃtiprakaraṇaṃ draṣṭavyaṃ | kuṃkumāgarukasturīcaṃdanaṃ tathā jātīphalamiti proktāḥ sarvagaṃdhāḥ sadā

budhaiḥ || || ❁ || iti vināyakaśāṃtipustakam idaṃ gahvaropanāmakamurāribhaṭtena likhitaṃ || ❁ || saṃ 1879 phālguṇakṛṣṇa 14 bhānau

samāptaṃ || mahāśivarātridine || svarthaṃ parārthaṃ ca || || (fol. 5r7–5v5)


Microfilm Details

Reel No. B 378/7

Date of Filming 12-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-08-2011

Bibliography